jeudi 16 juillet 2009

Satprem


Interview avec SATPREM par David Montemurri India 1981
As I started - stupidly - the recording of the interview Satprem by the end... I invite you to look (listen) the first part of the elements that have been registered in french.

An exciting and moving interview which, moreover, is quite topical!

Satprem, whose real name Bernard Enginger, born in Paris on October 30, 1923 and died on April 9, 2007, is a french writer.

Student Jesuit college in Amiens, it is returned. He continued his secondary education in a school Parisian bachelor until then integrates a preparatory class at school coloniale.Il then enters a network of resistance of the Bordeaux region. He was arrested by the Gestapo at the age of twenty years and spent a year and a half in the concentration camp at Mathausen. He was then found in Upper Egypt, then India, the Government of Pondicherry. He met Aurobindo Ghose and Mirra Alfassa (Mother).

Their message, "the man is a transition" gives meaning to his life. He resigned settlements and hand in Guyana where he spends a full year in virgin forest, and then in Brazil and Africa.

In 1953, at the age of thirty years, he returned permanently to India to one that sought the secret passage to the next case, Mirra Alfassa "the Mother, whom he became the confidant and the witness for nearly twenty years. It would present one that will remain his companion until his death, Sujata Nahar in 1954.

On March 3, 1957, Mirra Alfassa (Mother) gave him his name, Satprem ( "the one who really loves")

Satprem died on April 9, 2007.
His companion Sujata Nahar died after his May 4, 2007.


To learn more about life and his work Satprem : http://fr.wikipedia.org/wiki/Satprem



SATPREM "Om Namo Bhagavate"



OM NAMO BHAGAVATE (mantra)

(1) om´ namo bhagavate tasmai yata etac cid-atmakam purus?ayadi-bijaya paresayabhidhimahi

(2) yasminn idam´ yatas cedam´ yenedam´ ya idam´ svayam yo 'smat parasmac ca paras tam´ prapadye svayambhuvam

(3) yah? svatmanidam´ nija-mayayarpitam´ kvacid vibhatam´ kva ca tat tirohitam aviddha-dr?k saks?y ubhayam´ tad iks?ate sa atma-mulo 'vatu mam´ parat-parah?

(4) kalena pañcatvam ites?u kr?tsnaso lokes?u pales?u ca sarva-hetus?u tamas tadasid gahanam´ gabhiram´ yas tasya pare 'bhivirajate vibhuh?

(5) na yasya deva r?s?ayah? padam´ vidur jantuh? punah? ko 'rhati gantum iritum yatha nat?asyakr?tibhir vices?t?ato duratyayanukraman?ah? sa mavatu

(6) didr?ks?avo yasya padam´ sumangalam´ vimukta-sanga munayah? susadhavah? caranty aloka-vratam avran?am´ vane bhutatma-bhutah? suhr?dah? sa me gatih?

(7) na vidyate yasya ca janma karma va na nama-rupe gun?a-dos?a eva va tathapi lokapyaya-sambhavaya yah? sva-mayaya tany anukalam r?cchati

(8) tasmai namah? paresaya brahman?e 'nanta-saktaye arupayoru-rupaya nama ascarya-karman?e

(9) nama atma-pradipaya saks?in?e paramatmane namo giram´ viduraya manasas cetasam api

(10) sattvena pratilabhyaya nais?karmyen?a vipascita namah? kaivalya-nathaya nirvan?a-sukha-sam´vide

(11) namah? santaya ghoraya mud?haya gun?a-dharmin?e nirvises?aya samyaya namo jñana-ghanaya ca

(12) ks?etra-jñaya namas tubhyam´ sarvadhyaks?aya saks?in?e purus?ayatma-mulaya mula-prakr?taye namah?

(13) sarvendriya-gun?a-dras?t?re sarva-pratyaya-hetave asata cchayayoktaya sad-abhasaya te namah?

(14) namo namas te 'khila-karan?aya nis?karan?ayadbhuta-karan?aya sarvagamamnaya-maharn?avaya namo 'pavargaya parayan?aya

(15) gun?aran?i-cchanna-cid-us?mapaya tat-ks?obha-visphurjita-manasaya nais?karmya-bhavena vivarjitagama- svayam´-prakasaya namas karomi

(16) madr?k prapanna-pasu-pasa-vimoks?an?aya muktaya bhuri-karun?aya namo 'layaya svam´sena sarva-tanu-bhr?n-manasi pratita- pratyag-dr?se bhagavate br?hate namas te

(17) atmatma-japta-gr?ha-vitta-janes?u saktair dus?prapan?aya gun?a-sanga-vivarjitaya muktatmabhih? sva-hr?daye paribhavitaya jñanatmane bhagavate nama isvaraya

(18) yam´ dharma-kamartha-vimukti-kama bhajanta is?t?am´ gatim apnuvanti kim´ casis?o raty api deham avyayam´ karotu me 'dabhra-dayo vimoks?an?am

(19) ekantino yasya na kañcanartham´ vañchanti ye vai bhagavat-prapannah? aty-adbhutam´ tac-caritam´ sumangalam´ gayanta ananda-samudra-magnah?

(20) tam aks?aram´ brahma param´ paresam avyaktam adhyatmika-yoga-gamyam atindriyam´ suks?mam ivatiduram anantam adyam´ paripurn?am id?e

(21) yasya brahmadayo deva veda lokas caracarah? nama-rupa-vibhedena phalgvya ca kalaya kr?tah?

(22) yatharcis?o 'gneh? savitur gabhastayo niryanti sam´yanty asakr?t sva-rocis?ah? tatha yato 'yam´ gun?a-sampravaho buddhir manah? khani sarira-sargah?

(23) sa vai na devasura-martya-tiryan na stri na s?an?d?ho na puman na jantuh? nayam´ gun?ah? karma na san na casan nis?edha-ses?o jayatad ases?ah?

(24) jijivis?e naham ihamuya kim antar bahis cavr?tayebha-yonya icchami kalena na yasya viplavas tasyatma-lokavaran?asya moks?am

(25) so 'ham´ visva-sr?jam´ visvam avisvam´ visva-vedasam visvatmanam ajam´ brahma pran?ato 'smi param´ padam

(26) yoga-randhita-karman?o hr?di yoga-vibhavite yogino yam´ prapasyanti yogesam´ tam´ nato 'smy aham

(27) namo namas tubhyam asahya-vega- sakti-trayayakhila-dhi-gun?aya prapanna-palaya duranta-saktaye kad-indriyan?am anavapya-vartmane

(28) nayam´ veda svam atmanam´ yac-chaktyaham´-dhiya hatam tam´ duratyaya-mahatmyam´ bhagavantam ito 'smy aham

SEPT JOURS EN INDE AVEC SATPREM (1980)


2 commentaires:

  1. Merveilleux Satprem, si humain, si vrai. Même si on n'est pas toujours d'accord avec sa vision de Mère, on ne peut qu'être en accord avec la quasi totalité de ses paroles ou de ses écrits.

    RépondreSupprimer
  2. OM NAMO BHAGAVATE. Thank you.

    RépondreSupprimer